B 17-3 Vāsavadattā

Manuscript culture infobox

Filmed in: B 17/3
Title: Vāsavadattā
Dimensions: 32 x 5.5 cm x 37 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/366
Remarks:


Reel No. B 17-3

Inventory No. 85557

Title: Vāsavadattā

Author: Subandhu

Subject: Kāvya

Language: Sanskrit

Manuscript Details

Script: Maithili

Material: palm-leaf

State: incomplete, damaged

Size: 32.0 x 5.5 cm

Binding Hole: 1

Folios: 37

Lines per Folio: 5

Foliation: figures in the left margin of the verso

Date of Copying:

Place of Deposit: NAK

Accession No.: 3-366

Manuscript Features

Some folios in the beginning are broken at the left margin with loss of a few akṣaras. Others are damaged by insects. In the end a few folios are missing or remain only as fragments. The text passage on the second last extant folio (no 36) is found on p 192 of Gray's edition, on p 128 of the Calcutta edition, those are the 4th last and 3rd last pages respectively.

On folios 1 to 14 comments have been added in the margins.


Excerpts

Beginning

oṃ namaḥ śivāya ||

karabadarasadṛśam akhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ |
paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī ||

khinno si muñca śailaṃ bibhṛmo vayam iti vadatsu śithilabhujaḥ |
bhara++/// bāhuṣu gopeṣu hasan harir jjayati ||

kaṭhinataradāmaveṣṭanalekhāsandehadāyino yasya |
rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ ||

sa jayati himakarale/// cakāsti yasyomayotsukān<ref name="ftn1">in the margin: utkaṇṭha(yā) atra ... ... °pradhāno nirddeśaḥ (partly illegible) </ref> nihitā |
nayanapradīpakajjalajighṛkṣayā rajataśuktir iva || (fol. 1v1-3)

<references/>


«Sub-Colophons»


End

tām ālokya kandarppaketuḥ suciram ā(li)ṅgya priye vāsavadatte kim idaṃ idaṃ papraccha | +++++/// kim idaṃ vṛttāntam ity uktvā sā dīrggham uṣṇañ ca niśvasya , kathayitum ārebhe | apuṇyāyā mandabhāgyāyā mama kṛte mahābhāga ujjhi⟪ra⟫tarājya ekākī jana iva vāṅmanasa///gocaraṃ duḥkham anubabhūva , upavāsādinā kṛtaśavo nidrānte phalamūlādināhāraṃ karotv iti vicintya phalānveṣiṇāya(!) katipayalalvam(!) agacchaṃ | kṣaṇena ca tarugu///ntaritakriyamāṇakāyamālika(!)niketanaṃ , (ṛdhya)māneśvaragṛhaṃ , avatāryamāṇakaṇṭhālakaṃ , śrūyamāṇaturagahreṣā(varaṃ?) , vāhyamānaviśrā(!)ḍhakkāpuṣkaraṃ anviṣyamāṇa/// salilaṃ | uddiśyamānavipali(!)ketuvaṃśaṃ senāniveśaṃ dṛṣṭvā kim ayaṃ mamānveṣanāya tātavyūhaḥ samā(yā)(!) ti āhosvit āryaputrasyeti vicintayantī māṃ praticāra+++///

(fol. 36v1-5)

Colophon

Microfilm Details

Reel No. B 17/3

Date of Filming: 03-09-1970

Exposures:

Used Copy: Kathmandu

Type of Film: positive (scan)

Remarks: The right edge of the folios is cut off on most exposures, so that text is lost!

Catalogued by AM

Date: 23-06-2011

Bibliography: Vāsavadattā. A Sanskrit Romance. Translated (...) by Louis H. Gray. New York 1913.

Vāsavadatta. (...) paṇḍitakulapatinā vi e upādhidhāriṇā śrījīnānandavidyāsāgarabhaṭṭācāryyeṇa saṃskṛtā prakāśitā ca. Calcutta 1907 [VS].